A 999-13 (Gaṇitatattvacintāmaṇi)

Template:NR

Manuscript culture infobox

Filmed in: A 999/13
Title: [Gaṇitatattvacintāmaṇi]
Dimensions: 25.4 x 12.6 cm x 142 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1308
Remarks:

Reel No. A 999-13

Inventory No. 22246

Title Gaṇitatattvacintāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.4 x 12.6 cm

Folios 143

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation ta.ciṃ and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/1308

Manuscript Features

Excerpts

Beginning

||   || śrīgaṇeśāya namaḥ ||   ||

yaḥ padmodbhavadevadānavapitṛkṣoṇīsutasya kṣapā- haḥsandhyādivibhāgabodhitajagatprāgbhāramadhyāntakṛt ||

gāḍhadhvāntatirohitākhilapadārthān ātmalābhe[ʼ]rjjunodvego 

(ptya)vyathayeva bhāsayati tam bande grahāṇām patim || 1 ||

śrutismṛtivicāraṇācaraṇacārucittaḥ śucir

vivekavinayāspadaṃ sadupamanyugotraḥ kṛtī ||

mukundacaraṇārcanīvicaraṇāprapaṃcasudhīr

babhūva vibhabārcitārthijanasaṃcayaḥ keśavaḥ || 2 || (fol. 1v1–5)

End

dvādaśavarga 244 nighnī 582034925 | 10

tatsaṃyutiḥ 97220 | 17 | 25 yadi dignyā

vargeṇa bhājyate 240 | 41 tadā vargitaḥ karṇo labhyate

yato[ʼ]sya mūlaṃ 15 | 30 pūrvāyātaḥ karṇo jāyate

trijyākṣabhāgābhihatis tathānya ity atra krāṃtisaṃskṛtir abhīṣṭa yato vyāsād vargaḥ palabhākṛtighna ityādiyuktyā jāte karṇe va/// (fol. 143v10–12)

Colophon

-

Microfilm Details

Reel No. A 0999/13

Date of Filming 02-05-1985

Exposures 143

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-03-2008

Bibliography