A 999-13 (Gaṇitatattvacintāmaṇi)
Manuscript culture infobox
Filmed in: A 999/13
Title: [Gaṇitatattvacintāmaṇi]
Dimensions: 25.4 x 12.6 cm x 142 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1308
Remarks:
Reel No. A 999-13
Inventory No. 22246
Title Gaṇitatattvacintāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.4 x 12.6 cm
Folios 143
Lines per Folio 12
Foliation figures in the upper left-hand margin under the abbreviation ta.ciṃ and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 6/1308
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
yaḥ padmodbhavadevadānavapitṛkṣoṇīsutasya kṣapā- haḥsandhyādivibhāgabodhitajagatprāgbhāramadhyāntakṛt ||
gāḍhadhvāntatirohitākhilapadārthān ātmalābhe[ʼ]rjjunodvego
(ptya)vyathayeva bhāsayati tam bande grahāṇām patim || 1 ||
śrutismṛtivicāraṇācaraṇacārucittaḥ śucir
vivekavinayāspadaṃ sadupamanyugotraḥ kṛtī ||
mukundacaraṇārcanīvicaraṇāprapaṃcasudhīr
babhūva vibhabārcitārthijanasaṃcayaḥ keśavaḥ || 2 || (fol. 1v1–5)
End
dvādaśavarga 244 nighnī 582034925 | 10
tatsaṃyutiḥ 97220 | 17 | 25 yadi dignyā
vargeṇa bhājyate 240 | 41 tadā vargitaḥ karṇo labhyate
yato[ʼ]sya mūlaṃ 15 | 30 pūrvāyātaḥ karṇo jāyate
trijyākṣabhāgābhihatis tathānya ity atra krāṃtisaṃskṛtir abhīṣṭa yato vyāsād vargaḥ palabhākṛtighna ityādiyuktyā jāte karṇe va/// (fol. 143v10–12)
Colophon
-
Microfilm Details
Reel No. A 0999/13
Date of Filming 02-05-1985
Exposures 143
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 25-03-2008
Bibliography